माँ दुर्गा के १०८ नाम

माँ दुर्गा के १०८ नाम

नाममंत्र
अंबिकाॐ अंबिकायै नमः
अचलॐ अचलायै नमः
अजाॐ अजायै नमः
अत्रिसुतायैॐ अत्रिसुतायै नमः
अपराॐ अपरायै नमः
अपर्णाॐ अपर्णायै नमः
आर्यॐ आर्यायै नमः
उद्भूतायैॐ उद्भूतायै नमः
उमाॐ उमायै नमः
इन्दिराॐ ऐन्द्रयै नमः
कमलप्रियाॐ कमलप्रियायै नमः
कमलाॐ कमलायै नमः
कलहंसिन्यैॐ कलहंसिन्यै नमः
कान्ताॐ कान्तायै नमः
कामदायैॐ कामदायै नमः
कामाक्षीॐ कामाक्ष्यै नमः
कामिन्यैॐ कामिन्यै नमः
कालीॐ काल्यै नमः
कुण्डलिनीॐ कुण्डल्यै नमः
कुमारीॐ कुमार्यै नमः
कुलजायैॐ कुलजायै नमः
क्रव्यादोप निबर्हिण्यैॐ क्रव्यादोप निबर्हिण्यै नमः
क्रियायैॐ क्रियायै नमः
क्रोधिन्यैॐ क्रोधिन्यै नमः
गिरिजाॐ गिरिजायै नमः
गूढ़ाॐ गूढ़ायै नमः
गौरीॐ गौर्यै नमः
चण्डीॐ चण्डयै नमः
चण्डीॐ चण्ड्यै नमः
चर्चायैॐ चर्चायै नमः
जयाॐ जयायै नमः
ज्वालिन्यैॐ ज्वालिन्यै नमः
तमोपहाॐ तमोपहायै नमः
ताराॐ तारायै नमः
त्रिगुणाॐ त्रिगुणायै नमः
त्रिनेत्राॐ त्रिनेत्रायै नमः
त्रिपदायैॐ त्रिपदायै नमः
त्रिपुरान्तक्यैॐ त्रिपुरान्तक्यै नमः
त्रिलोकपालिनीॐ त्रिलोकपालिन्यै नमः
त्रिवर्णाॐ त्रिवर्णायै नमः
त्रिशक्त्यैॐ त्रिशक्त्यै नमः
त्रिसन्ध्याॐ त्रिसन्ध्यायै नमः
त्रिस्वराॐ त्रिस्वरायै नमः
त्रैलोक्यवासिनीॐ त्रैलोक्यवासिन्यै नमः
दुर्गापरमेश्वर्यैॐ दुर्गापरमेश्वर्यै नमः
दुर्गाॐ दुर्गायै नमः
धात्रीॐ धात्र्यै नमः
नित्याॐ नित्यायै नमः
निरन्जनाॐ निरंजिन्यै नमः
निर्गुणाॐ निर्गुणायै नमः
निर्विकल्पाॐ निर्विकल्पायै नमः
पद्मनाभसहोदरीॐ पद्मनाभसहोदर्यै नमः
पद्मावतीॐ पद्मावत्यै नमः
परात्परायैॐ परात्परायै नमः
पुष्कराॐ पुष्करायै नमः
प्रभाॐ प्रभायै नमः
प्राज्ञ्यैॐ प्राज्ञ्यै नमः
ब्राह्मीॐ ब्राह्मयै नमः
भद्राॐ भद्रायै नमः
भारतीॐ भारत्यै नमः
भुवनेश्वरीॐ भुवनेश्वर्यै नमः
भैरवीॐ भैरव्यै नमः
मदनसुन्दरीॐ मदनसुन्दर्यै नमः
मधुमतीॐ मधुमत्यै नमः
मनोन्मनीॐ मनोन्मन्यै नमः
महात्रिपुरसुन्दरीॐ महात्रिपुरसुन्दर्यै नमः
महालक्ष्मीॐ महालक्ष्म्यै नमः
महासिद्धिॐ महासिद्धयै नमः
महेश्वरप्रियंकर्यैॐ महेश्वरप्रियंकर्यै नमः
महेश्वरीॐ महेश्वर्यै नमः
मातंगीॐ मातंग्यै नमः
मायाॐ मायायै नमः
मालिनीॐ मालिन्यै नमः
मृडानीॐ मृडान्यै नमः
मैत्र्यैॐ मैत्र्यै नमः
ललितायैॐ ललितायै नमः
वागीश्वरीॐ वागीश्वर्यै नमः
वाणीॐ वाण्यै नमः
वाराहीॐ वाराह्यै नमः
विजयाॐ विजयायै नमः
विशालाक्षीॐ विशालाक्ष्यै नमः
विश्वरूपाॐ विश्वरूपिण्यै नमः
वैष्णवीॐ वैष्णव्यै नमः
शर्वाणीॐ शर्वाण्यै नमः
शांकभर्यैॐ शांकभर्यै नमः
शांभवीॐ शांभव्यै नमः
शिखवाहिन्यैॐ शिखवाहिन्यै नमः
शिवाॐ शिवायै नमः
शोभाॐ शोभायै नमः
श्रीॐ श्रियै नमः
श्रीॐ श्रियै नमः
सत्यज्ञानाॐ सत्यज्ञानायै नमः
सत्याॐ सत्यायै नमः
सरस्वतीॐ सरस्वत्यै नमः
सर्वगतायॐ सर्वगतायै नमः
सर्ववर्णायैॐ सर्ववर्णायै नमः
सलज्जायैॐ सलज्जायै नमः
सानन्दविभवायैॐ सानन्दविभवायै नमः
सुदिनायैॐ सुदिनायै नमः
सुभगाॐ सुभगायै नमः
सुमङ्गलीॐ सुमंगल्यै नमः
सुमुखीॐ सुमुख्यै नमः
सूक्ष्मॐ सूक्ष्मायै नमः
स्वधाॐ स्वधायै नमः
स्वाहाॐ स्वाहायै नमः
हंसाॐ हंसायै नमः
हरप्रियाॐ हरप्रियायै नमः
हींकार्यैॐ हींकार्यै नमः

Leave a Reply